Translation of Sarga 67 (vv. 1-12; Balakanda) from the Ramayana

जनकस्य वचः श्रुत्वा विश्वामित्रो महामुनिः |
धनुर् दर्शय रामाय इति ह उवाच पार्थिवम् ||1||

ततः स राजा जनकः सचिवान् व्यादिदेश ह |
धनुर् आनीयताम् दिव्यम् गन्ध माल्य अनुलेपितम् ||2||

जनकेन समादिष्ठाः सचिवाः प्राविशन् पुरम् |
तत् धनुः पुरतः कृत्वा निर्जग्मुः अमित औजसः ||3||

नृणाम् शतानि पंचाशत् व्यायतानाम् महात्मनाम् |
मंजूषाम् अष्ट चक्राम् ताम् समूहुः ते कथंचन ||4||

ताम् आदाय तु मंजूषाम् आयसीम् यत्र तत् धनुः |
सुरोपमम् ते जनकम् ऊचुः नृपति मन्त्रिणः ||5||

इदम् धनुर् वरम् राजन् पूजितम् सर्व राजभिः |
मिथिला अधिप राज इन्द्र दर्शनीयम् यत् इच्छसि ||6||

Having heard the words of Janaka, the great sage Viśvāmitra said to the king, “Show the bow to Rāma.” ||1|| Thus, King Janaka instructed his vassals, “Let the divine bow, adorned with fragrant garlands, be brought forth.” ||2|| The vassals commanded by Janaka entered the citadel. Having placed the bow in front, they exited according to [or “in accordance with”] the king’s command. ||3|| The 5,000 great-souled, strong men somehow pulled the eight-wheeled chest. ||4|| Having placed [down] the iron casket in which the bow lies, the vassals said to the God-like King: ||5|| “That precious bow here, O Sovereign King of Mithilā, which you desire to be seen, is revered by all kings.” ||6||

तेषाम् नृपो वचः श्रुत्वा कृत अंजलिः अभाषत |
विश्वामित्रम् महात्मानम् तौ उभौ राम लक्ष्मणौ ||7||

इदम् धनुर् वरम् ब्रह्मन् जनकैः अभिपूजितम् |
राजभिः च महा वीर्यैः अशक्तैः पूरितम् तदा ||8||

न एतत् सुर गणाः सर्वे स असुरा न च राक्षसाः |
गंधर्व यक्ष प्रवराः स किन्नर महोरगाः ||9||

क्व गतिः मानुषाणाम् च धनुषो अस्य प्रपूरणे |
आरोपणे समायोगे वेपने तोलने अपि वा ||10||

तत् एतत् धनुषाम् श्रेष्ठम् आनीतम् मुनिपुंगव |
दर्शय एतत् महाभाग अनयोः राज पुत्रयोः ||11||

विश्वामित्रः स रामः तु श्रुत्वा जनक भाषितम् |
वत्स राम धनुः पश्य इति राघवम् अब्रवीत् ||12||

Having heard those words, the king did the añjali and said to the great-souled Viśvāmitra and both Rāma & Laksmana: ||7|| “This bow, O Brahmin, was honored by ancestors and by the most virile kings, all unable to draw it. ||8|| Nor the Suraganas, Asuras, or Raksasas, headed by the Gandharvas & and Yaksas, along with the Kinnaras & Mahoragas. ||9|| What is the path of humans in drawing the bow, in stringing, in fitting the arrow, in brandishing it, and even in raising it? ||10|| Viśvāmitra, chief among sages, let that most excellent bow be shown to the two princes, O Undivided One.” ||11| Having heard that which was spoken by Janaka, the great-souled Viśvāmitra said to the descendent of Raghu, “O young Rāma, see the bow.” ||12||